NotesWhat is notes.io?

Notes brand slogan

Notes - notes.io

Lalita Sahasra Nama Stotram

gururbrahma gururviśhṇuḥ gururdevo maheśvaraḥ
gurussākśhāt parabrahma tasmai śrī gurave namaḥ
sriguru bhyonamaha harih om

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḻisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakśhoruhām
pāṇibhyā malipūrṇa ratna chaśhakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta charaṇāṃ dhyāyetparāmambikām
aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa puśhpabāṇachāpām
aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākśhīṃ
hemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīm
sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm

sakuṅkuma vilepanā maḻikachumbi kastūrikāṃ
samanda hasitekśhaṇāṃ saśarachāpa pāśāṅkuśām
aśeśha janamohinī maruṇamālya bhūśhojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare dambikām

śrī mātā, śrī mahārāGYī, śrīmat-siṃhāsaneśvarī |
chidagni kuṇḍasambhūtā, devakāryasamudyatā ‖ 1 ‖

udyadbhānu sahasrābhā, chaturbāhu samanvitā |
rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā ‖ 2 ‖

manorūpekśhukodaṇḍā, pañchatanmātra sāyakā |
nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā ‖ 3 ‖

champakāśoka punnāga saugandhika lasatkachā
kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā ‖ 4 ‖

aśhṭamī chandra vibhrāja daḻikasthala śobhitā |
mukhachandra kaḻaṅkābha mṛganābhi viśeśhakā ‖ 5 ‖

vadanasmara māṅgalya gṛhatoraṇa chillikā |
vaktralakśhmī parīvāha chalanmīnābha lochanā ‖ 6 ‖

navachampaka puśhpābha nāsādaṇḍa virājitā |
tārākānti tiraskāri nāsābharaṇa bhāsurā ‖ 7 ‖

kadamba mañjarīklupta karṇapūra manoharā |
tāṭaṅka yugaḻībhūta tapanoḍupa maṇḍalā ‖ 8 ‖

padmarāga śilādarśa paribhāvi kapolabhūḥ |
navavidruma bimbaśrīḥ nyakkāri radanachChadā ‖ 9 ‖

śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
karpūravīṭi kāmoda samākarśhaddigantarā ‖ 10 ‖

nijasallāpa mādhurya vinirbhatsita kachChapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā ‖ 11 ‖

anākalita sādṛśya chubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kantharā ‖ 12 ‖

kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya chintāka lolamuktā phalānvitā ‖ 13 ‖

kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḻi latāphala kuchadvayī ‖ 14 ‖

lakśhyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḻan-madhya paṭṭabandha vaḻitrayā ‖ 15 ‖

aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūśhitā ‖ 16 ‖

kāmeśa GYāta saubhāgya mārdavoru dvayānvitā |
māṇikya makuṭākāra jānudvaya virājitā ‖ 17 ‖

indragopa parikśhipta smara tūṇābha jaṅghikā |
gūḍhagulbhā kūrmapṛśhṭha jayiśhṇu prapadānvitā ‖ 18 ‖

nakhadīdhiti sañChanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā ‖ 19 ‖

śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
marāḻī mandagamanā, mahālāvaṇya śevadhiḥ ‖ 20 ‖

sarvāruṇā'navadyāṅgī sarvābharaṇa bhūśhitā |
śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā ‖ 21 ‖

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |
chintāmaṇi gṛhāntasthā, pañchabrahmāsanasthitā ‖ 22 ‖

mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
sudhāsāgara madhyasthā, kāmākśhī kāmadāyinī ‖ 23 ‖

devarśhi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā ‖ 24 ‖

sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiśhṭhitāśva koṭikoṭi bhirāvṛtā ‖ 25

chakrarāja rathārūḍha sarvāyudha pariśhkṛtā |
geyachakra rathārūḍha mantriṇī parisevitā ‖ 26 ‖

kirichakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākśhipta vahniprākāra madhyagā ‖ 27 ‖

bhaṇḍasainya vadhodyukta śakti vikramaharśhitā |
nityā parākramāṭopa nirīkśhaṇa samutsukā ‖ 28 ‖

bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā virachita viśhaṅga vadhatośhitā ‖ 29 ‖

viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā ‖ 30 ‖

mahāgaṇeśa nirbhinna vighnayantra praharśhitā |
bhaṇḍāsurendra nirmukta śastra pratyastra varśhiṇī ‖ 31 ‖

karāṅguḻi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā ‖ 32 ‖

kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |
brahmopendra mahendrādi devasaṃstuta vaibhavā ‖ 33 ‖

haranetrāgni sandagdha kāma sañjīvanauśhadhiḥ |
śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā ‖ 34 ‖

kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī ‖ 35 ‖

mūlamantrātmikā, mūlakūṭa traya kaḻebarā |
kuḻāmṛtaika rasikā, kuḻasaṅketa pālinī ‖ 36 ‖

kuḻāṅganā, kuḻāntaḥsthā, kauḻinī, kuḻayoginī |
akuḻā, samayāntaḥsthā, samayāchāra tatparā ‖ 37 ‖

mūlādhāraika nilayā, brahmagranthi vibhedinī |
maṇipūrānta ruditā, viśhṇugranthi vibhedinī ‖ 38 ‖

āGYā chakrāntarāḻasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūḍhā, sudhāsārābhi varśhiṇī ‖ 39 ‖

taṭillatā samaruchiḥ, śhaṭ-chakropari saṃsthitā |
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī ‖ 40 ‖
     
 
what is notes.io
 

Notes.io is a web-based application for taking notes. You can take your notes and share with others people. If you like taking long notes, notes.io is designed for you. To date, over 8,000,000,000 notes created and continuing...

With notes.io;

  • * You can take a note from anywhere and any device with internet connection.
  • * You can share the notes in social platforms (YouTube, Facebook, Twitter, instagram etc.).
  • * You can quickly share your contents without website, blog and e-mail.
  • * You don't need to create any Account to share a note. As you wish you can use quick, easy and best shortened notes with sms, websites, e-mail, or messaging services (WhatsApp, iMessage, Telegram, Signal).
  • * Notes.io has fabulous infrastructure design for a short link and allows you to share the note as an easy and understandable link.

Fast: Notes.io is built for speed and performance. You can take a notes quickly and browse your archive.

Easy: Notes.io doesn’t require installation. Just write and share note!

Short: Notes.io’s url just 8 character. You’ll get shorten link of your note when you want to share. (Ex: notes.io/q )

Free: Notes.io works for 12 years and has been free since the day it was started.


You immediately create your first note and start sharing with the ones you wish. If you want to contact us, you can use the following communication channels;


Email: [email protected]

Twitter: http://twitter.com/notesio

Instagram: http://instagram.com/notes.io

Facebook: http://facebook.com/notesio



Regards;
Notes.io Team

     
 
Shortened Note Link
 
 
Looding Image
 
     
 
Long File
 
 

For written notes was greater than 18KB Unable to shorten.

To be smaller than 18KB, please organize your notes, or sign in.